आज का संकल्प


Date    
 
    Time  

हरि: ॐ विष्णु: विष्णु: विष्णु: अद्य ॐ नम: पुराण पुरुषोत्तमाय अद्य श्री ब्रह्मणे अह्नि द्वितीय प्रहरार्धे श्री श्वेत वाराह कल्पे वैवस्वत मन्वन्तरे अष्टाविंशति तमे युगे कलियुगे कलि प्रथम चरणे भूर्लोके जम्बूद्वीपे भारतवर्षे भरतखण्डे आर्यावर्तान्तर्गत ब्रह्मावर्तैकदेशे _________ नगरे विक्रमशके पिंगल(2082) नाम सम्वत्सरे श्री सूर्ये अयने, दक्षिण गोले शिशिर ऋतौ मासानाम्मासोत्तमे मासे माघ मासे शुभे कृष्ण पक्षे पंचमी शुभतिथौ शनि वासरे पूर्वा फाल्गुनी नक्षत्रे शोभन योगे कौलव करणे सिंह राशिस्थितौ चन्द्रौ मकर राशिस्थितौ सुर्यौ देवगुरौ शेषेषु ग्रहेषु यथा-यथा राशि स्थान स्थितौ एवं ग्रह-गुण-गण-विशेषण-विशिष्टायां शुभपुण्यतिथौ कुलदेवतासहितानाम् यथासंपादितसामग्र्या _________ गोत्रे _________ ऽहं सपत्नीकोऽहं सपरिवारोऽहं समित्रोऽहं मम इह जन्मनि-जन्मान्तरे वा श्री _________ प्रीत्यर्थं सर्वपापक्षयपूर्वकं दीर्घायु: विपुल धन-धान्य-पुत्र-पौत्रानविच्छिन्नः संततिवृद्धि स्थिर लक्ष्मी कीर्तिलाभ शत्रु पराजय सदभीष्टसिद्ध्यर्थम् श्रुतिस्मृति पुराणोक्त फल प्राप्त्यर्थंच श्री गणपत्यादीनां आवाहित देवतानां कुलदेवतासहितानाम् यथासंपादितसामग्र्या श्री _________ देवता प्रीतिकामनाय _________ पूजनं करिष्ये ।


Hawan

Vedi

Sankalp